The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


śivaḥ rakṣatu gīrvāṇabhāṣārasāsvādatatparān
शिवः रक्षतु गीर्वाणभाषारसास्वादतत्परान्

śivaḥ
[śiva]{ m. sg. nom.}
1.1
{ Subject [M] }
rakṣatu
[rakṣ]{ imp. [1] ac. sg. 3}
2.1
{ It does Object }
gīḥ
[gir]{ iic.}
3.1
{ Compound }
vāṇa
[vāṇa]{ iic.}
4.1
{ Compound }
bhāṣā
[bhāṣā]{ iic.}
5.1
{ Compound }
rasa
[rasa]{ iic.}
6.1
{ Compound }
āsvāda
[āsvāda]{ iic.}
7.1
{ Compound }
tat
[tad]{ iic.}
8.1
{ Compound }
parān
[para]{ m. pl. acc.}
9.1
{ Objects [M] }


शिवः रक्षतु गीः वाण भाषा रस आस्वाद तत् परान्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria